B 334-10 Praśnatattva
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/10
Title: Praśnatattva
Dimensions: 27.9 x 12.6 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4016
Remarks:
Reel No. B 334-10 Inventory No. 54543
Title Praśnatattva
Author Cakrapāṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 12.5 cm
Folios 22
Lines per Folio 9
Foliation figures in the middle right-hand margin; marginal title praśnaḥ is in the upper left-hand margin and followed marginal title tattvaḥ is in the lower right-hand margin of the verso.
Place of Deposit NAK
Accession No. 5/4016
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
bhārati maṃjulacaṃcaladehe
bhūṣitabhūrivibhuṣaṇasāre |
tattvasaroruhavāsinitatvaṃ
darśaya kundanibhe praṇatir me || 1 || ||
cakrapāṇir iti satyadharasya
khyāta ātmaja ihācu(!)tabhaktaḥ
prārthitaḥ sa kurute bahuśiṣyaiḥ
praśnatattvam atilāghavam ādyam || 2 ||
daivajñam ānamya phalaprasūnais
tithyādipatraṃ vidita prabhāvam |
abhyarcya bhaktyā vinayāvanamraḥ
praṣṭā 'malāntaḥ karaṇaṃ supṛche(!)t || 3 || (fol. 1v1–4)
End
indirāramaṇapārvvatīpate
devi khecaraguro gaṇanātha |
matkṛtaṃ saphalamastv iti yuṣmān
pārthayāmi hi kṛtāṃjalir addhā || 39 ||
śrīmatsatyadharādyaṃ
suṣuve śādhvī hasaty arūpākhyā |
upakṛtaye śiṣyānāṃ
cakrapāṇinā tena racitaṃ hi || 40 || (fol. 22v4–7)
Colophon
|| iti cakrapāṇiracite vibudhapadaprade praśnatattve vai |
miśrapraśnādhyāyaḥ sulabha iha dvādaśaś cāgāt || 12 || || śubham (fol. 22v7-8)
Microfilm Details
Reel No. B 334/10
Date of Filming 01-08-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-03-2008
Bibliography