B 334-10 Praśnatattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 334/10
Title: Praśnatattva
Dimensions: 27.9 x 12.6 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4016
Remarks:


Reel No. B 334-10 Inventory No. 54543

Title Praśnatattva

Author Cakrapāṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 12.5 cm

Folios 22

Lines per Folio 9

Foliation figures in the middle right-hand margin; marginal title praśnaḥ is in the upper left-hand margin and followed marginal title tattvaḥ is in the lower right-hand margin of the verso.

Place of Deposit NAK

Accession No. 5/4016

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

bhārati maṃjulacaṃcaladehe

bhūṣitabhūrivibhuṣaṇasāre |

tattvasaroruhavāsinitatvaṃ

darśaya kundanibhe praṇatir me || 1 || ||

cakrapāṇir iti satyadharasya

khyāta ātmaja ihācu(!)tabhaktaḥ

prārthitaḥ sa kurute bahuśiṣyaiḥ

praśnatattvam atilāghavam ādyam || 2 ||

daivajñam ānamya phalaprasūnais

tithyādipatraṃ vidita prabhāvam |

abhyarcya bhaktyā vinayāvanamraḥ

praṣṭā 'malāntaḥ karaṇaṃ supṛche(!)t || 3 || (fol. 1v1–4)

End

indirāramaṇapārvvatīpate

devi khecaraguro gaṇanātha |

matkṛtaṃ saphalamastv iti yuṣmān

pārthayāmi hi kṛtāṃjalir addhā || 39 ||

śrīmatsatyadharādyaṃ

suṣuve śādhvī hasaty arūpākhyā |

upakṛtaye śiṣyānāṃ

cakrapāṇinā tena racitaṃ hi || 40 || (fol. 22v4–7)

Colophon

|| iti cakrapāṇiracite vibudhapadaprade praśnatattve vai |

miśrapraśnādhyāyaḥ sulabha iha dvādaśaś cāgāt || 12 ||       || śubham (fol. 22v7-8)

Microfilm Details

Reel No. B 334/10

Date of Filming 01-08-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-03-2008

Bibliography